B 125-8 Tārābhaktisudhārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 125/8
Title: Tārābhaktisudhārṇava
Dimensions: 35 x 8 cm x 165 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1560
Remarks:
Reel No. B 125-8 Inventory No. 76594
Title Tārābhaktisudhārṇava
Author Narasiṃhaṭhakkura
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 35.0 x 8.0 cm
Folios 165
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Date of Copying NS 803
Place of Deposit NAK
Accession No. 4/1560
Manuscript Features
Content of the text is available in exp. 153b–166
Excerpts
Beginning
❖ oṃ gaṇapataye namaḥ
saunāsīramaṇipravīṇajaladaśyāmābhirāmacchaviṃ
nudyat pītapa[[ṭā]]mbaraikakapaṭaprodyatparāgojjvalaṃ |
vaṃśīvādanakaitavapravila(2)⟪la⟫sad (!) gambhīradhīradhvaniṃ
vande kañcid ahaṃ mudā madhulihaṃ hṛtpadmamadhyasthitaṃ || (fol. 1v1–2)
End
aparāji(8)tapuṣpaiś ca campakaiḥ keśarais tathā
ebhiḥ puṣpair mmahādevi pūjayen nityatāriṇīṃ ||
mālatīvakapuṣpaiś ca sadūrvvayārccayet tathā | (!)
kadambaiḥ śvetakusumaiḥ kuṅkumaiḥ kāñcanais ta(1)thā
evaṃ saṃpūjayitvā ca ebhir dravyair mmaheśvari ||
lakṣam ekaṃ japen mantraṃ haviṣyāśī jitendriyaḥ ||
iti tāriṇīkalpaḥ samāptaḥ (fol. 158v7–8 and 159r1)
Colophon
iti śrīmahāmaho(2)pādhyāyajagadekagurunarasiṃhaṭhakkuraviracite tārābhaktisudhāṛṇṇave saptamas taraṅgaḥ samāptaḥ ||
vahnivyomaphaṇīndrakair adhigate nepāla(3)saṃvatsare |
caitre māsi tathāṣṭamitithau sādrātigaṇḍe ravau |
svārthe yatnatais sutūrṇam alikhac chrītāriṇīprītidaṃ |
tārābhaktisudhārṇavaṃ subamatis cā(4)nanta[[siṃha]]ḥ kṛtiīḥ || ||
pustakalikhanapariśramavettā (!) vidvajjano nānyaḥ |
sāgaralaṃghanakhedaṃ hanumān ekaḥ paraṃ vetti || śrītārā prīṇātu || (fol. 459r1–4)
Microfilm Details
Reel No. B 125/8
Date of Filming 11-10-1971
Exposures 167
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 23-04-2007
Bibliography