B 125-8 Tārābhaktisudhārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 125/8
Title: Tārābhaktisudhārṇava
Dimensions: 35 x 8 cm x 165 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1560
Remarks:


Reel No. B 125-8 Inventory No. 76594

Title Tārābhaktisudhārṇava

Author Narasiṃhaṭhakkura

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35.0 x 8.0 cm

Folios 165

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 803

Place of Deposit NAK

Accession No. 4/1560

Manuscript Features

Content of the text is available in exp. 153b–166

Excerpts

Beginning

❖ oṃ gaṇapataye namaḥ

saunāsīramaṇipravīṇajaladaśyāmābhirāmacchaviṃ

nudyat pītapa[[ṭā]]mbaraikakapaṭaprodyatparāgojjvalaṃ |

vaṃśīvādanakaitavapravila(2)⟪la⟫sad (!) gambhīradhīradhvaniṃ

vande kañcid ahaṃ mudā madhulihaṃ hṛtpadmamadhyasthitaṃ || (fol. 1v1–2)

End

aparāji(8)tapuṣpaiś ca campakaiḥ keśarais tathā

ebhiḥ puṣpair mmahādevi pūjayen nityatāriṇīṃ ||

mālatīvakapuṣpaiś ca sadūrvvayārccayet tathā | (!)

kadambaiḥ śvetakusumaiḥ kuṅkumaiḥ kāñcanais ta(1)thā

evaṃ saṃpūjayitvā ca ebhir dravyair mmaheśvari ||

lakṣam ekaṃ japen mantraṃ haviṣyāśī jitendriyaḥ ||

iti tāriṇīkalpaḥ samāptaḥ (fol. 158v7–8 and 159r1)

Colophon

iti śrīmahāmaho(2)pādhyāyajagadekagurunarasiṃhaṭhakkuraviracite tārābhaktisudhāṛṇṇave saptamas taraṅgaḥ samāptaḥ ||

vahnivyomaphaṇīndrakair adhigate nepāla(3)saṃvatsare |

caitre māsi tathāṣṭamitithau sādrātigaṇḍe ravau |

svārthe yatnatais sutūrṇam alikhac chrītāriṇīprītidaṃ |

tārābhaktisudhārṇavaṃ subamatis cā(4)nanta[[siṃha]]ḥ kṛtiīḥ || ||

pustakalikhanapariśramavettā (!) vidvajjano nānyaḥ |

sāgaralaṃghanakhedaṃ hanumān ekaḥ paraṃ vetti || śrītārā prīṇātu || (fol. 459r1–4)

Microfilm Details

Reel No. B 125/8

Date of Filming 11-10-1971

Exposures 167

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-04-2007

Bibliography